Declension table of ?dvicūḍa

Deva

MasculineSingularDualPlural
Nominativedvicūḍaḥ dvicūḍau dvicūḍāḥ
Vocativedvicūḍa dvicūḍau dvicūḍāḥ
Accusativedvicūḍam dvicūḍau dvicūḍān
Instrumentaldvicūḍena dvicūḍābhyām dvicūḍaiḥ dvicūḍebhiḥ
Dativedvicūḍāya dvicūḍābhyām dvicūḍebhyaḥ
Ablativedvicūḍāt dvicūḍābhyām dvicūḍebhyaḥ
Genitivedvicūḍasya dvicūḍayoḥ dvicūḍānām
Locativedvicūḍe dvicūḍayoḥ dvicūḍeṣu

Compound dvicūḍa -

Adverb -dvicūḍam -dvicūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria