Declension table of ?dvicchinna

Deva

NeuterSingularDualPlural
Nominativedvicchinnam dvicchinne dvicchinnāni
Vocativedvicchinna dvicchinne dvicchinnāni
Accusativedvicchinnam dvicchinne dvicchinnāni
Instrumentaldvicchinnena dvicchinnābhyām dvicchinnaiḥ
Dativedvicchinnāya dvicchinnābhyām dvicchinnebhyaḥ
Ablativedvicchinnāt dvicchinnābhyām dvicchinnebhyaḥ
Genitivedvicchinnasya dvicchinnayoḥ dvicchinnānām
Locativedvicchinne dvicchinnayoḥ dvicchinneṣu

Compound dvicchinna -

Adverb -dvicchinnam -dvicchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria