Declension table of ?dvicatvāriṃśa

Deva

NeuterSingularDualPlural
Nominativedvicatvāriṃśam dvicatvāriṃśe dvicatvāriṃśāni
Vocativedvicatvāriṃśa dvicatvāriṃśe dvicatvāriṃśāni
Accusativedvicatvāriṃśam dvicatvāriṃśe dvicatvāriṃśāni
Instrumentaldvicatvāriṃśena dvicatvāriṃśābhyām dvicatvāriṃśaiḥ
Dativedvicatvāriṃśāya dvicatvāriṃśābhyām dvicatvāriṃśebhyaḥ
Ablativedvicatvāriṃśāt dvicatvāriṃśābhyām dvicatvāriṃśebhyaḥ
Genitivedvicatvāriṃśasya dvicatvāriṃśayoḥ dvicatvāriṃśānām
Locativedvicatvāriṃśe dvicatvāriṃśayoḥ dvicatvāriṃśeṣu

Compound dvicatvāriṃśa -

Adverb -dvicatvāriṃśam -dvicatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria