Declension table of ?dvicātvāriṃśikā

Deva

FeminineSingularDualPlural
Nominativedvicātvāriṃśikā dvicātvāriṃśike dvicātvāriṃśikāḥ
Vocativedvicātvāriṃśike dvicātvāriṃśike dvicātvāriṃśikāḥ
Accusativedvicātvāriṃśikām dvicātvāriṃśike dvicātvāriṃśikāḥ
Instrumentaldvicātvāriṃśikayā dvicātvāriṃśikābhyām dvicātvāriṃśikābhiḥ
Dativedvicātvāriṃśikāyai dvicātvāriṃśikābhyām dvicātvāriṃśikābhyaḥ
Ablativedvicātvāriṃśikāyāḥ dvicātvāriṃśikābhyām dvicātvāriṃśikābhyaḥ
Genitivedvicātvāriṃśikāyāḥ dvicātvāriṃśikayoḥ dvicātvāriṃśikānām
Locativedvicātvāriṃśikāyām dvicātvāriṃśikayoḥ dvicātvāriṃśikāsu

Adverb -dvicātvāriṃśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria