Declension table of ?dvicātvāriṃśika

Deva

NeuterSingularDualPlural
Nominativedvicātvāriṃśikam dvicātvāriṃśike dvicātvāriṃśikāni
Vocativedvicātvāriṃśika dvicātvāriṃśike dvicātvāriṃśikāni
Accusativedvicātvāriṃśikam dvicātvāriṃśike dvicātvāriṃśikāni
Instrumentaldvicātvāriṃśikena dvicātvāriṃśikābhyām dvicātvāriṃśikaiḥ
Dativedvicātvāriṃśikāya dvicātvāriṃśikābhyām dvicātvāriṃśikebhyaḥ
Ablativedvicātvāriṃśikāt dvicātvāriṃśikābhyām dvicātvāriṃśikebhyaḥ
Genitivedvicātvāriṃśikasya dvicātvāriṃśikayoḥ dvicātvāriṃśikānām
Locativedvicātvāriṃśike dvicātvāriṃśikayoḥ dvicātvāriṃśikeṣu

Compound dvicātvāriṃśika -

Adverb -dvicātvāriṃśikam -dvicātvāriṃśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria