Declension table of ?dvicātvāriṃśika

Deva

MasculineSingularDualPlural
Nominativedvicātvāriṃśikaḥ dvicātvāriṃśikau dvicātvāriṃśikāḥ
Vocativedvicātvāriṃśika dvicātvāriṃśikau dvicātvāriṃśikāḥ
Accusativedvicātvāriṃśikam dvicātvāriṃśikau dvicātvāriṃśikān
Instrumentaldvicātvāriṃśikena dvicātvāriṃśikābhyām dvicātvāriṃśikaiḥ dvicātvāriṃśikebhiḥ
Dativedvicātvāriṃśikāya dvicātvāriṃśikābhyām dvicātvāriṃśikebhyaḥ
Ablativedvicātvāriṃśikāt dvicātvāriṃśikābhyām dvicātvāriṃśikebhyaḥ
Genitivedvicātvāriṃśikasya dvicātvāriṃśikayoḥ dvicātvāriṃśikānām
Locativedvicātvāriṃśike dvicātvāriṃśikayoḥ dvicātvāriṃśikeṣu

Compound dvicātvāriṃśika -

Adverb -dvicātvāriṃśikam -dvicātvāriṃśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria