Declension table of ?dvibindu

Deva

MasculineSingularDualPlural
Nominativedvibinduḥ dvibindū dvibindavaḥ
Vocativedvibindo dvibindū dvibindavaḥ
Accusativedvibindum dvibindū dvibindūn
Instrumentaldvibindunā dvibindubhyām dvibindubhiḥ
Dativedvibindave dvibindubhyām dvibindubhyaḥ
Ablativedvibindoḥ dvibindubhyām dvibindubhyaḥ
Genitivedvibindoḥ dvibindvoḥ dvibindūnām
Locativedvibindau dvibindvoḥ dvibinduṣu

Compound dvibindu -

Adverb -dvibindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria