Declension table of ?dvibhujarāmadhyāna

Deva

NeuterSingularDualPlural
Nominativedvibhujarāmadhyānam dvibhujarāmadhyāne dvibhujarāmadhyānāni
Vocativedvibhujarāmadhyāna dvibhujarāmadhyāne dvibhujarāmadhyānāni
Accusativedvibhujarāmadhyānam dvibhujarāmadhyāne dvibhujarāmadhyānāni
Instrumentaldvibhujarāmadhyānena dvibhujarāmadhyānābhyām dvibhujarāmadhyānaiḥ
Dativedvibhujarāmadhyānāya dvibhujarāmadhyānābhyām dvibhujarāmadhyānebhyaḥ
Ablativedvibhujarāmadhyānāt dvibhujarāmadhyānābhyām dvibhujarāmadhyānebhyaḥ
Genitivedvibhujarāmadhyānasya dvibhujarāmadhyānayoḥ dvibhujarāmadhyānānām
Locativedvibhujarāmadhyāne dvibhujarāmadhyānayoḥ dvibhujarāmadhyāneṣu

Compound dvibhujarāmadhyāna -

Adverb -dvibhujarāmadhyānam -dvibhujarāmadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria