Declension table of ?dvibhaumī

Deva

FeminineSingularDualPlural
Nominativedvibhaumī dvibhaumyau dvibhaumyaḥ
Vocativedvibhaumi dvibhaumyau dvibhaumyaḥ
Accusativedvibhaumīm dvibhaumyau dvibhaumīḥ
Instrumentaldvibhaumyā dvibhaumībhyām dvibhaumībhiḥ
Dativedvibhaumyai dvibhaumībhyām dvibhaumībhyaḥ
Ablativedvibhaumyāḥ dvibhaumībhyām dvibhaumībhyaḥ
Genitivedvibhaumyāḥ dvibhaumyoḥ dvibhaumīnām
Locativedvibhaumyām dvibhaumyoḥ dvibhaumīṣu

Compound dvibhaumi - dvibhaumī -

Adverb -dvibhaumi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria