Declension table of ?dvibhauma

Deva

MasculineSingularDualPlural
Nominativedvibhaumaḥ dvibhaumau dvibhaumāḥ
Vocativedvibhauma dvibhaumau dvibhaumāḥ
Accusativedvibhaumam dvibhaumau dvibhaumān
Instrumentaldvibhaumena dvibhaumābhyām dvibhaumaiḥ dvibhaumebhiḥ
Dativedvibhaumāya dvibhaumābhyām dvibhaumebhyaḥ
Ablativedvibhaumāt dvibhaumābhyām dvibhaumebhyaḥ
Genitivedvibhaumasya dvibhaumayoḥ dvibhaumānām
Locativedvibhaume dvibhaumayoḥ dvibhaumeṣu

Compound dvibhauma -

Adverb -dvibhaumam -dvibhaumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria