Declension table of ?dvibhallaka

Deva

NeuterSingularDualPlural
Nominativedvibhallakam dvibhallake dvibhallakāni
Vocativedvibhallaka dvibhallake dvibhallakāni
Accusativedvibhallakam dvibhallake dvibhallakāni
Instrumentaldvibhallakena dvibhallakābhyām dvibhallakaiḥ
Dativedvibhallakāya dvibhallakābhyām dvibhallakebhyaḥ
Ablativedvibhallakāt dvibhallakābhyām dvibhallakebhyaḥ
Genitivedvibhallakasya dvibhallakayoḥ dvibhallakānām
Locativedvibhallake dvibhallakayoḥ dvibhallakeṣu

Compound dvibhallaka -

Adverb -dvibhallakam -dvibhallakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria