Declension table of ?dvibhāta

Deva

NeuterSingularDualPlural
Nominativedvibhātam dvibhāte dvibhātāni
Vocativedvibhāta dvibhāte dvibhātāni
Accusativedvibhātam dvibhāte dvibhātāni
Instrumentaldvibhātena dvibhātābhyām dvibhātaiḥ
Dativedvibhātāya dvibhātābhyām dvibhātebhyaḥ
Ablativedvibhātāt dvibhātābhyām dvibhātebhyaḥ
Genitivedvibhātasya dvibhātayoḥ dvibhātānām
Locativedvibhāte dvibhātayoḥ dvibhāteṣu

Compound dvibhāta -

Adverb -dvibhātam -dvibhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria