Declension table of ?dvibhāga

Deva

MasculineSingularDualPlural
Nominativedvibhāgaḥ dvibhāgau dvibhāgāḥ
Vocativedvibhāga dvibhāgau dvibhāgāḥ
Accusativedvibhāgam dvibhāgau dvibhāgān
Instrumentaldvibhāgena dvibhāgābhyām dvibhāgaiḥ dvibhāgebhiḥ
Dativedvibhāgāya dvibhāgābhyām dvibhāgebhyaḥ
Ablativedvibhāgāt dvibhāgābhyām dvibhāgebhyaḥ
Genitivedvibhāgasya dvibhāgayoḥ dvibhāgānām
Locativedvibhāge dvibhāgayoḥ dvibhāgeṣu

Compound dvibhāga -

Adverb -dvibhāgam -dvibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria