Declension table of ?dvibhādra

Deva

MasculineSingularDualPlural
Nominativedvibhādraḥ dvibhādrau dvibhādrāḥ
Vocativedvibhādra dvibhādrau dvibhādrāḥ
Accusativedvibhādram dvibhādrau dvibhādrān
Instrumentaldvibhādreṇa dvibhādrābhyām dvibhādraiḥ dvibhādrebhiḥ
Dativedvibhādrāya dvibhādrābhyām dvibhādrebhyaḥ
Ablativedvibhādrāt dvibhādrābhyām dvibhādrebhyaḥ
Genitivedvibhādrasya dvibhādrayoḥ dvibhādrāṇām
Locativedvibhādre dvibhādrayoḥ dvibhādreṣu

Compound dvibhādra -

Adverb -dvibhādram -dvibhādrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria