Declension table of ?dvibarhajman

Deva

MasculineSingularDualPlural
Nominativedvibarhajmā dvibarhajmānau dvibarhajmānaḥ
Vocativedvibarhajman dvibarhajmānau dvibarhajmānaḥ
Accusativedvibarhajmānam dvibarhajmānau dvibarhajmanaḥ
Instrumentaldvibarhajmanā dvibarhajmabhyām dvibarhajmabhiḥ
Dativedvibarhajmane dvibarhajmabhyām dvibarhajmabhyaḥ
Ablativedvibarhajmanaḥ dvibarhajmabhyām dvibarhajmabhyaḥ
Genitivedvibarhajmanaḥ dvibarhajmanoḥ dvibarhajmanām
Locativedvibarhajmani dvibarhajmanoḥ dvibarhajmasu

Compound dvibarhajma -

Adverb -dvibarhajmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria