Declension table of ?dvibandhu

Deva

MasculineSingularDualPlural
Nominativedvibandhuḥ dvibandhū dvibandhavaḥ
Vocativedvibandho dvibandhū dvibandhavaḥ
Accusativedvibandhum dvibandhū dvibandhūn
Instrumentaldvibandhunā dvibandhubhyām dvibandhubhiḥ
Dativedvibandhave dvibandhubhyām dvibandhubhyaḥ
Ablativedvibandhoḥ dvibandhubhyām dvibandhubhyaḥ
Genitivedvibandhoḥ dvibandhvoḥ dvibandhūnām
Locativedvibandhau dvibandhvoḥ dvibandhuṣu

Compound dvibandhu -

Adverb -dvibandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria