Declension table of ?dvibāhuka

Deva

MasculineSingularDualPlural
Nominativedvibāhukaḥ dvibāhukau dvibāhukāḥ
Vocativedvibāhuka dvibāhukau dvibāhukāḥ
Accusativedvibāhukam dvibāhukau dvibāhukān
Instrumentaldvibāhukena dvibāhukābhyām dvibāhukaiḥ dvibāhukebhiḥ
Dativedvibāhukāya dvibāhukābhyām dvibāhukebhyaḥ
Ablativedvibāhukāt dvibāhukābhyām dvibāhukebhyaḥ
Genitivedvibāhukasya dvibāhukayoḥ dvibāhukānām
Locativedvibāhuke dvibāhukayoḥ dvibāhukeṣu

Compound dvibāhuka -

Adverb -dvibāhukam -dvibāhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria