Declension table of ?dvibāhu

Deva

MasculineSingularDualPlural
Nominativedvibāhuḥ dvibāhū dvibāhavaḥ
Vocativedvibāho dvibāhū dvibāhavaḥ
Accusativedvibāhum dvibāhū dvibāhūn
Instrumentaldvibāhunā dvibāhubhyām dvibāhubhiḥ
Dativedvibāhave dvibāhubhyām dvibāhubhyaḥ
Ablativedvibāhoḥ dvibāhubhyām dvibāhubhyaḥ
Genitivedvibāhoḥ dvibāhvoḥ dvibāhūnām
Locativedvibāhau dvibāhvoḥ dvibāhuṣu

Compound dvibāhu -

Adverb -dvibāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria