Declension table of ?dvibāṇī

Deva

FeminineSingularDualPlural
Nominativedvibāṇī dvibāṇyau dvibāṇyaḥ
Vocativedvibāṇi dvibāṇyau dvibāṇyaḥ
Accusativedvibāṇīm dvibāṇyau dvibāṇīḥ
Instrumentaldvibāṇyā dvibāṇībhyām dvibāṇībhiḥ
Dativedvibāṇyai dvibāṇībhyām dvibāṇībhyaḥ
Ablativedvibāṇyāḥ dvibāṇībhyām dvibāṇībhyaḥ
Genitivedvibāṇyāḥ dvibāṇyoḥ dvibāṇīnām
Locativedvibāṇyām dvibāṇyoḥ dvibāṇīṣu

Compound dvibāṇi - dvibāṇī -

Adverb -dvibāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria