Declension table of ?dviṭsevin

Deva

MasculineSingularDualPlural
Nominativedviṭsevī dviṭsevinau dviṭsevinaḥ
Vocativedviṭsevin dviṭsevinau dviṭsevinaḥ
Accusativedviṭsevinam dviṭsevinau dviṭsevinaḥ
Instrumentaldviṭsevinā dviṭsevibhyām dviṭsevibhiḥ
Dativedviṭsevine dviṭsevibhyām dviṭsevibhyaḥ
Ablativedviṭsevinaḥ dviṭsevibhyām dviṭsevibhyaḥ
Genitivedviṭsevinaḥ dviṭsevinoḥ dviṭsevinām
Locativedviṭsevini dviṭsevinoḥ dviṭseviṣu

Compound dviṭsevi -

Adverb -dviṭsevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria