Declension table of ?dviṣūkta

Deva

NeuterSingularDualPlural
Nominativedviṣūktam dviṣūkte dviṣūktāni
Vocativedviṣūkta dviṣūkte dviṣūktāni
Accusativedviṣūktam dviṣūkte dviṣūktāni
Instrumentaldviṣūktena dviṣūktābhyām dviṣūktaiḥ
Dativedviṣūktāya dviṣūktābhyām dviṣūktebhyaḥ
Ablativedviṣūktāt dviṣūktābhyām dviṣūktebhyaḥ
Genitivedviṣūktasya dviṣūktayoḥ dviṣūktānām
Locativedviṣūkte dviṣūktayoḥ dviṣūkteṣu

Compound dviṣūkta -

Adverb -dviṣūktam -dviṣūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria