Declension table of ?dviṣūkta

Deva

MasculineSingularDualPlural
Nominativedviṣūktaḥ dviṣūktau dviṣūktāḥ
Vocativedviṣūkta dviṣūktau dviṣūktāḥ
Accusativedviṣūktam dviṣūktau dviṣūktān
Instrumentaldviṣūktena dviṣūktābhyām dviṣūktaiḥ dviṣūktebhiḥ
Dativedviṣūktāya dviṣūktābhyām dviṣūktebhyaḥ
Ablativedviṣūktāt dviṣūktābhyām dviṣūktebhyaḥ
Genitivedviṣūktasya dviṣūktayoḥ dviṣūktānām
Locativedviṣūkte dviṣūktayoḥ dviṣūkteṣu

Compound dviṣūkta -

Adverb -dviṣūktam -dviṣūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria