Declension table of ?dviṣpakvā

Deva

FeminineSingularDualPlural
Nominativedviṣpakvā dviṣpakve dviṣpakvāḥ
Vocativedviṣpakve dviṣpakve dviṣpakvāḥ
Accusativedviṣpakvām dviṣpakve dviṣpakvāḥ
Instrumentaldviṣpakvayā dviṣpakvābhyām dviṣpakvābhiḥ
Dativedviṣpakvāyai dviṣpakvābhyām dviṣpakvābhyaḥ
Ablativedviṣpakvāyāḥ dviṣpakvābhyām dviṣpakvābhyaḥ
Genitivedviṣpakvāyāḥ dviṣpakvayoḥ dviṣpakvāṇām
Locativedviṣpakvāyām dviṣpakvayoḥ dviṣpakvāsu

Adverb -dviṣpakvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria