Declension table of ?dviṣpakva

Deva

MasculineSingularDualPlural
Nominativedviṣpakvaḥ dviṣpakvau dviṣpakvāḥ
Vocativedviṣpakva dviṣpakvau dviṣpakvāḥ
Accusativedviṣpakvam dviṣpakvau dviṣpakvān
Instrumentaldviṣpakveṇa dviṣpakvābhyām dviṣpakvaiḥ dviṣpakvebhiḥ
Dativedviṣpakvāya dviṣpakvābhyām dviṣpakvebhyaḥ
Ablativedviṣpakvāt dviṣpakvābhyām dviṣpakvebhyaḥ
Genitivedviṣpakvasya dviṣpakvayoḥ dviṣpakvāṇām
Locativedviṣpakve dviṣpakvayoḥ dviṣpakveṣu

Compound dviṣpakva -

Adverb -dviṣpakvam -dviṣpakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria