Declension table of ?dviṣatītāpa

Deva

NeuterSingularDualPlural
Nominativedviṣatītāpam dviṣatītāpe dviṣatītāpāni
Vocativedviṣatītāpa dviṣatītāpe dviṣatītāpāni
Accusativedviṣatītāpam dviṣatītāpe dviṣatītāpāni
Instrumentaldviṣatītāpena dviṣatītāpābhyām dviṣatītāpaiḥ
Dativedviṣatītāpāya dviṣatītāpābhyām dviṣatītāpebhyaḥ
Ablativedviṣatītāpāt dviṣatītāpābhyām dviṣatītāpebhyaḥ
Genitivedviṣatītāpasya dviṣatītāpayoḥ dviṣatītāpānām
Locativedviṣatītāpe dviṣatītāpayoḥ dviṣatītāpeṣu

Compound dviṣatītāpa -

Adverb -dviṣatītāpam -dviṣatītāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria