Declension table of ?dviṣatītāpa

Deva

MasculineSingularDualPlural
Nominativedviṣatītāpaḥ dviṣatītāpau dviṣatītāpāḥ
Vocativedviṣatītāpa dviṣatītāpau dviṣatītāpāḥ
Accusativedviṣatītāpam dviṣatītāpau dviṣatītāpān
Instrumentaldviṣatītāpena dviṣatītāpābhyām dviṣatītāpaiḥ dviṣatītāpebhiḥ
Dativedviṣatītāpāya dviṣatītāpābhyām dviṣatītāpebhyaḥ
Ablativedviṣatītāpāt dviṣatītāpābhyām dviṣatītāpebhyaḥ
Genitivedviṣatītāpasya dviṣatītāpayoḥ dviṣatītāpānām
Locativedviṣatītāpe dviṣatītāpayoḥ dviṣatītāpeṣu

Compound dviṣatītāpa -

Adverb -dviṣatītāpam -dviṣatītāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria