Declension table of ?dviṣāhasra

Deva

NeuterSingularDualPlural
Nominativedviṣāhasram dviṣāhasre dviṣāhasrāṇi
Vocativedviṣāhasra dviṣāhasre dviṣāhasrāṇi
Accusativedviṣāhasram dviṣāhasre dviṣāhasrāṇi
Instrumentaldviṣāhasreṇa dviṣāhasrābhyām dviṣāhasraiḥ
Dativedviṣāhasrāya dviṣāhasrābhyām dviṣāhasrebhyaḥ
Ablativedviṣāhasrāt dviṣāhasrābhyām dviṣāhasrebhyaḥ
Genitivedviṣāhasrasya dviṣāhasrayoḥ dviṣāhasrāṇām
Locativedviṣāhasre dviṣāhasrayoḥ dviṣāhasreṣu

Compound dviṣāhasra -

Adverb -dviṣāhasram -dviṣāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria