Declension table of ?dviṣāṣṭika

Deva

NeuterSingularDualPlural
Nominativedviṣāṣṭikam dviṣāṣṭike dviṣāṣṭikāni
Vocativedviṣāṣṭika dviṣāṣṭike dviṣāṣṭikāni
Accusativedviṣāṣṭikam dviṣāṣṭike dviṣāṣṭikāni
Instrumentaldviṣāṣṭikena dviṣāṣṭikābhyām dviṣāṣṭikaiḥ
Dativedviṣāṣṭikāya dviṣāṣṭikābhyām dviṣāṣṭikebhyaḥ
Ablativedviṣāṣṭikāt dviṣāṣṭikābhyām dviṣāṣṭikebhyaḥ
Genitivedviṣāṣṭikasya dviṣāṣṭikayoḥ dviṣāṣṭikānām
Locativedviṣāṣṭike dviṣāṣṭikayoḥ dviṣāṣṭikeṣu

Compound dviṣāṣṭika -

Adverb -dviṣāṣṭikam -dviṣāṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria