Declension table of ?dviṣāṣṭika

Deva

MasculineSingularDualPlural
Nominativedviṣāṣṭikaḥ dviṣāṣṭikau dviṣāṣṭikāḥ
Vocativedviṣāṣṭika dviṣāṣṭikau dviṣāṣṭikāḥ
Accusativedviṣāṣṭikam dviṣāṣṭikau dviṣāṣṭikān
Instrumentaldviṣāṣṭikena dviṣāṣṭikābhyām dviṣāṣṭikaiḥ dviṣāṣṭikebhiḥ
Dativedviṣāṣṭikāya dviṣāṣṭikābhyām dviṣāṣṭikebhyaḥ
Ablativedviṣāṣṭikāt dviṣāṣṭikābhyām dviṣāṣṭikebhyaḥ
Genitivedviṣāṣṭikasya dviṣāṣṭikayoḥ dviṣāṣṭikānām
Locativedviṣāṣṭike dviṣāṣṭikayoḥ dviṣāṣṭikeṣu

Compound dviṣāṣṭika -

Adverb -dviṣāṣṭikam -dviṣāṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria