Declension table of ?dviṣaṣā

Deva

FeminineSingularDualPlural
Nominativedviṣaṣā dviṣaṣe dviṣaṣāḥ
Vocativedviṣaṣe dviṣaṣe dviṣaṣāḥ
Accusativedviṣaṣām dviṣaṣe dviṣaṣāḥ
Instrumentaldviṣaṣayā dviṣaṣābhyām dviṣaṣābhiḥ
Dativedviṣaṣāyai dviṣaṣābhyām dviṣaṣābhyaḥ
Ablativedviṣaṣāyāḥ dviṣaṣābhyām dviṣaṣābhyaḥ
Genitivedviṣaṣāyāḥ dviṣaṣayoḥ dviṣaṣāṇām
Locativedviṣaṣāyām dviṣaṣayoḥ dviṣaṣāsu

Adverb -dviṣaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria