Declension table of ?dviṣaṣṭa

Deva

MasculineSingularDualPlural
Nominativedviṣaṣṭaḥ dviṣaṣṭau dviṣaṣṭāḥ
Vocativedviṣaṣṭa dviṣaṣṭau dviṣaṣṭāḥ
Accusativedviṣaṣṭam dviṣaṣṭau dviṣaṣṭān
Instrumentaldviṣaṣṭena dviṣaṣṭābhyām dviṣaṣṭaiḥ dviṣaṣṭebhiḥ
Dativedviṣaṣṭāya dviṣaṣṭābhyām dviṣaṣṭebhyaḥ
Ablativedviṣaṣṭāt dviṣaṣṭābhyām dviṣaṣṭebhyaḥ
Genitivedviṣaṣṭasya dviṣaṣṭayoḥ dviṣaṣṭānām
Locativedviṣaṣṭe dviṣaṣṭayoḥ dviṣaṣṭeṣu

Compound dviṣaṣṭa -

Adverb -dviṣaṣṭam -dviṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria