Declension table of ?dviṣaṣ

Deva

MasculineSingularDualPlural
Nominativedviṣaṭ dviṣaṣau dviṣaṣaḥ
Vocativedviṣaṭ dviṣaṣau dviṣaṣaḥ
Accusativedviṣaṣam dviṣaṣau dviṣaṣaḥ
Instrumentaldviṣaṣā dviṣaḍbhyām dviṣaḍbhiḥ
Dativedviṣaṣe dviṣaḍbhyām dviṣaḍbhyaḥ
Ablativedviṣaṣaḥ dviṣaḍbhyām dviṣaḍbhyaḥ
Genitivedviṣaṣaḥ dviṣaṣoḥ dviṣaṣām
Locativedviṣaṣi dviṣaṣoḥ dviṣaṭsu

Compound dviṣaṭ -

Adverb -dviṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria