Declension table of ?dviṣantapā

Deva

FeminineSingularDualPlural
Nominativedviṣantapā dviṣantape dviṣantapāḥ
Vocativedviṣantape dviṣantape dviṣantapāḥ
Accusativedviṣantapām dviṣantape dviṣantapāḥ
Instrumentaldviṣantapayā dviṣantapābhyām dviṣantapābhiḥ
Dativedviṣantapāyai dviṣantapābhyām dviṣantapābhyaḥ
Ablativedviṣantapāyāḥ dviṣantapābhyām dviṣantapābhyaḥ
Genitivedviṣantapāyāḥ dviṣantapayoḥ dviṣantapānām
Locativedviṣantapāyām dviṣantapayoḥ dviṣantapāsu

Adverb -dviṣantapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria