Declension table of ?dviṣaṃhita

Deva

NeuterSingularDualPlural
Nominativedviṣaṃhitam dviṣaṃhite dviṣaṃhitāni
Vocativedviṣaṃhita dviṣaṃhite dviṣaṃhitāni
Accusativedviṣaṃhitam dviṣaṃhite dviṣaṃhitāni
Instrumentaldviṣaṃhitena dviṣaṃhitābhyām dviṣaṃhitaiḥ
Dativedviṣaṃhitāya dviṣaṃhitābhyām dviṣaṃhitebhyaḥ
Ablativedviṣaṃhitāt dviṣaṃhitābhyām dviṣaṃhitebhyaḥ
Genitivedviṣaṃhitasya dviṣaṃhitayoḥ dviṣaṃhitānām
Locativedviṣaṃhite dviṣaṃhitayoḥ dviṣaṃhiteṣu

Compound dviṣaṃhita -

Adverb -dviṣaṃhitam -dviṣaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria