Declension table of ?dviṣaṃhita

Deva

MasculineSingularDualPlural
Nominativedviṣaṃhitaḥ dviṣaṃhitau dviṣaṃhitāḥ
Vocativedviṣaṃhita dviṣaṃhitau dviṣaṃhitāḥ
Accusativedviṣaṃhitam dviṣaṃhitau dviṣaṃhitān
Instrumentaldviṣaṃhitena dviṣaṃhitābhyām dviṣaṃhitaiḥ dviṣaṃhitebhiḥ
Dativedviṣaṃhitāya dviṣaṃhitābhyām dviṣaṃhitebhyaḥ
Ablativedviṣaṃhitāt dviṣaṃhitābhyām dviṣaṃhitebhyaḥ
Genitivedviṣaṃhitasya dviṣaṃhitayoḥ dviṣaṃhitānām
Locativedviṣaṃhite dviṣaṃhitayoḥ dviṣaṃhiteṣu

Compound dviṣaṃhita -

Adverb -dviṣaṃhitam -dviṣaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria