Declension table of ?dviṣandhi

Deva

MasculineSingularDualPlural
Nominativedviṣandhiḥ dviṣandhī dviṣandhayaḥ
Vocativedviṣandhe dviṣandhī dviṣandhayaḥ
Accusativedviṣandhim dviṣandhī dviṣandhīn
Instrumentaldviṣandhinā dviṣandhibhyām dviṣandhibhiḥ
Dativedviṣandhaye dviṣandhibhyām dviṣandhibhyaḥ
Ablativedviṣandheḥ dviṣandhibhyām dviṣandhibhyaḥ
Genitivedviṣandheḥ dviṣandhyoḥ dviṣandhīnām
Locativedviṣandhau dviṣandhyoḥ dviṣandhiṣu

Compound dviṣandhi -

Adverb -dviṣandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria