Declension table of ?dviṣṭhatā

Deva

FeminineSingularDualPlural
Nominativedviṣṭhatā dviṣṭhate dviṣṭhatāḥ
Vocativedviṣṭhate dviṣṭhate dviṣṭhatāḥ
Accusativedviṣṭhatām dviṣṭhate dviṣṭhatāḥ
Instrumentaldviṣṭhatayā dviṣṭhatābhyām dviṣṭhatābhiḥ
Dativedviṣṭhatāyai dviṣṭhatābhyām dviṣṭhatābhyaḥ
Ablativedviṣṭhatāyāḥ dviṣṭhatābhyām dviṣṭhatābhyaḥ
Genitivedviṣṭhatāyāḥ dviṣṭhatayoḥ dviṣṭhatānām
Locativedviṣṭhatāyām dviṣṭhatayoḥ dviṣṭhatāsu

Adverb -dviṣṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria