Declension table of ?dviṣṭha

Deva

NeuterSingularDualPlural
Nominativedviṣṭham dviṣṭhe dviṣṭhāni
Vocativedviṣṭha dviṣṭhe dviṣṭhāni
Accusativedviṣṭham dviṣṭhe dviṣṭhāni
Instrumentaldviṣṭhena dviṣṭhābhyām dviṣṭhaiḥ
Dativedviṣṭhāya dviṣṭhābhyām dviṣṭhebhyaḥ
Ablativedviṣṭhāt dviṣṭhābhyām dviṣṭhebhyaḥ
Genitivedviṣṭhasya dviṣṭhayoḥ dviṣṭhānām
Locativedviṣṭhe dviṣṭhayoḥ dviṣṭheṣu

Compound dviṣṭha -

Adverb -dviṣṭham -dviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria