Declension table of ?dviṣṭha

Deva

MasculineSingularDualPlural
Nominativedviṣṭhaḥ dviṣṭhau dviṣṭhāḥ
Vocativedviṣṭha dviṣṭhau dviṣṭhāḥ
Accusativedviṣṭham dviṣṭhau dviṣṭhān
Instrumentaldviṣṭhena dviṣṭhābhyām dviṣṭhaiḥ dviṣṭhebhiḥ
Dativedviṣṭhāya dviṣṭhābhyām dviṣṭhebhyaḥ
Ablativedviṣṭhāt dviṣṭhābhyām dviṣṭhebhyaḥ
Genitivedviṣṭhasya dviṣṭhayoḥ dviṣṭhānām
Locativedviṣṭhe dviṣṭhayoḥ dviṣṭheṣu

Compound dviṣṭha -

Adverb -dviṣṭham -dviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria