Declension table of ?dviṣṭatva

Deva

NeuterSingularDualPlural
Nominativedviṣṭatvam dviṣṭatve dviṣṭatvāni
Vocativedviṣṭatva dviṣṭatve dviṣṭatvāni
Accusativedviṣṭatvam dviṣṭatve dviṣṭatvāni
Instrumentaldviṣṭatvena dviṣṭatvābhyām dviṣṭatvaiḥ
Dativedviṣṭatvāya dviṣṭatvābhyām dviṣṭatvebhyaḥ
Ablativedviṣṭatvāt dviṣṭatvābhyām dviṣṭatvebhyaḥ
Genitivedviṣṭatvasya dviṣṭatvayoḥ dviṣṭatvānām
Locativedviṣṭatve dviṣṭatvayoḥ dviṣṭatveṣu

Compound dviṣṭatva -

Adverb -dviṣṭatvam -dviṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria