Declension table of ?dviḥsvara

Deva

MasculineSingularDualPlural
Nominativedviḥsvaraḥ dviḥsvarau dviḥsvarāḥ
Vocativedviḥsvara dviḥsvarau dviḥsvarāḥ
Accusativedviḥsvaram dviḥsvarau dviḥsvarān
Instrumentaldviḥsvareṇa dviḥsvarābhyām dviḥsvaraiḥ dviḥsvarebhiḥ
Dativedviḥsvarāya dviḥsvarābhyām dviḥsvarebhyaḥ
Ablativedviḥsvarāt dviḥsvarābhyām dviḥsvarebhyaḥ
Genitivedviḥsvarasya dviḥsvarayoḥ dviḥsvarāṇām
Locativedviḥsvare dviḥsvarayoḥ dviḥsvareṣu

Compound dviḥsvara -

Adverb -dviḥsvaram -dviḥsvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria