Declension table of ?dvedhīkṛtā

Deva

FeminineSingularDualPlural
Nominativedvedhīkṛtā dvedhīkṛte dvedhīkṛtāḥ
Vocativedvedhīkṛte dvedhīkṛte dvedhīkṛtāḥ
Accusativedvedhīkṛtām dvedhīkṛte dvedhīkṛtāḥ
Instrumentaldvedhīkṛtayā dvedhīkṛtābhyām dvedhīkṛtābhiḥ
Dativedvedhīkṛtāyai dvedhīkṛtābhyām dvedhīkṛtābhyaḥ
Ablativedvedhīkṛtāyāḥ dvedhīkṛtābhyām dvedhīkṛtābhyaḥ
Genitivedvedhīkṛtāyāḥ dvedhīkṛtayoḥ dvedhīkṛtānām
Locativedvedhīkṛtāyām dvedhīkṛtayoḥ dvedhīkṛtāsu

Adverb -dvedhīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria