Declension table of ?dvedhīkṛta

Deva

NeuterSingularDualPlural
Nominativedvedhīkṛtam dvedhīkṛte dvedhīkṛtāni
Vocativedvedhīkṛta dvedhīkṛte dvedhīkṛtāni
Accusativedvedhīkṛtam dvedhīkṛte dvedhīkṛtāni
Instrumentaldvedhīkṛtena dvedhīkṛtābhyām dvedhīkṛtaiḥ
Dativedvedhīkṛtāya dvedhīkṛtābhyām dvedhīkṛtebhyaḥ
Ablativedvedhīkṛtāt dvedhīkṛtābhyām dvedhīkṛtebhyaḥ
Genitivedvedhīkṛtasya dvedhīkṛtayoḥ dvedhīkṛtānām
Locativedvedhīkṛte dvedhīkṛtayoḥ dvedhīkṛteṣu

Compound dvedhīkṛta -

Adverb -dvedhīkṛtam -dvedhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria