Declension table of ?dvedhākṛta

Deva

MasculineSingularDualPlural
Nominativedvedhākṛtaḥ dvedhākṛtau dvedhākṛtāḥ
Vocativedvedhākṛta dvedhākṛtau dvedhākṛtāḥ
Accusativedvedhākṛtam dvedhākṛtau dvedhākṛtān
Instrumentaldvedhākṛtena dvedhākṛtābhyām dvedhākṛtaiḥ dvedhākṛtebhiḥ
Dativedvedhākṛtāya dvedhākṛtābhyām dvedhākṛtebhyaḥ
Ablativedvedhākṛtāt dvedhākṛtābhyām dvedhākṛtebhyaḥ
Genitivedvedhākṛtasya dvedhākṛtayoḥ dvedhākṛtānām
Locativedvedhākṛte dvedhākṛtayoḥ dvedhākṛteṣu

Compound dvedhākṛta -

Adverb -dvedhākṛtam -dvedhākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria