Declension table of ?dveṣyapāpakā

Deva

FeminineSingularDualPlural
Nominativedveṣyapāpakā dveṣyapāpake dveṣyapāpakāḥ
Vocativedveṣyapāpake dveṣyapāpake dveṣyapāpakāḥ
Accusativedveṣyapāpakām dveṣyapāpake dveṣyapāpakāḥ
Instrumentaldveṣyapāpakayā dveṣyapāpakābhyām dveṣyapāpakābhiḥ
Dativedveṣyapāpakāyai dveṣyapāpakābhyām dveṣyapāpakābhyaḥ
Ablativedveṣyapāpakāyāḥ dveṣyapāpakābhyām dveṣyapāpakābhyaḥ
Genitivedveṣyapāpakāyāḥ dveṣyapāpakayoḥ dveṣyapāpakāṇām
Locativedveṣyapāpakāyām dveṣyapāpakayoḥ dveṣyapāpakāsu

Adverb -dveṣyapāpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria