Declension table of ?dveṣyapāpaka

Deva

MasculineSingularDualPlural
Nominativedveṣyapāpakaḥ dveṣyapāpakau dveṣyapāpakāḥ
Vocativedveṣyapāpaka dveṣyapāpakau dveṣyapāpakāḥ
Accusativedveṣyapāpakam dveṣyapāpakau dveṣyapāpakān
Instrumentaldveṣyapāpakeṇa dveṣyapāpakābhyām dveṣyapāpakaiḥ dveṣyapāpakebhiḥ
Dativedveṣyapāpakāya dveṣyapāpakābhyām dveṣyapāpakebhyaḥ
Ablativedveṣyapāpakāt dveṣyapāpakābhyām dveṣyapāpakebhyaḥ
Genitivedveṣyapāpakasya dveṣyapāpakayoḥ dveṣyapāpakāṇām
Locativedveṣyapāpake dveṣyapāpakayoḥ dveṣyapāpakeṣu

Compound dveṣyapāpaka -

Adverb -dveṣyapāpakam -dveṣyapāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria