Declension table of ?dveṣoyut

Deva

MasculineSingularDualPlural
Nominativedveṣoyut dveṣoyutau dveṣoyutaḥ
Vocativedveṣoyut dveṣoyutau dveṣoyutaḥ
Accusativedveṣoyutam dveṣoyutau dveṣoyutaḥ
Instrumentaldveṣoyutā dveṣoyudbhyām dveṣoyudbhiḥ
Dativedveṣoyute dveṣoyudbhyām dveṣoyudbhyaḥ
Ablativedveṣoyutaḥ dveṣoyudbhyām dveṣoyudbhyaḥ
Genitivedveṣoyutaḥ dveṣoyutoḥ dveṣoyutām
Locativedveṣoyuti dveṣoyutoḥ dveṣoyutsu

Compound dveṣoyut -

Adverb -dveṣoyut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria