Declension table of ?dveṣoyavanā

Deva

FeminineSingularDualPlural
Nominativedveṣoyavanā dveṣoyavane dveṣoyavanāḥ
Vocativedveṣoyavane dveṣoyavane dveṣoyavanāḥ
Accusativedveṣoyavanām dveṣoyavane dveṣoyavanāḥ
Instrumentaldveṣoyavanayā dveṣoyavanābhyām dveṣoyavanābhiḥ
Dativedveṣoyavanāyai dveṣoyavanābhyām dveṣoyavanābhyaḥ
Ablativedveṣoyavanāyāḥ dveṣoyavanābhyām dveṣoyavanābhyaḥ
Genitivedveṣoyavanāyāḥ dveṣoyavanayoḥ dveṣoyavanānām
Locativedveṣoyavanāyām dveṣoyavanayoḥ dveṣoyavanāsu

Adverb -dveṣoyavanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria