Declension table of ?dveṣiṇī

Deva

FeminineSingularDualPlural
Nominativedveṣiṇī dveṣiṇyau dveṣiṇyaḥ
Vocativedveṣiṇi dveṣiṇyau dveṣiṇyaḥ
Accusativedveṣiṇīm dveṣiṇyau dveṣiṇīḥ
Instrumentaldveṣiṇyā dveṣiṇībhyām dveṣiṇībhiḥ
Dativedveṣiṇyai dveṣiṇībhyām dveṣiṇībhyaḥ
Ablativedveṣiṇyāḥ dveṣiṇībhyām dveṣiṇībhyaḥ
Genitivedveṣiṇyāḥ dveṣiṇyoḥ dveṣiṇīnām
Locativedveṣiṇyām dveṣiṇyoḥ dveṣiṇīṣu

Compound dveṣiṇi - dveṣiṇī -

Adverb -dveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria