Declension table of ?dveṣastha

Deva

MasculineSingularDualPlural
Nominativedveṣasthaḥ dveṣasthau dveṣasthāḥ
Vocativedveṣastha dveṣasthau dveṣasthāḥ
Accusativedveṣastham dveṣasthau dveṣasthān
Instrumentaldveṣasthena dveṣasthābhyām dveṣasthaiḥ dveṣasthebhiḥ
Dativedveṣasthāya dveṣasthābhyām dveṣasthebhyaḥ
Ablativedveṣasthāt dveṣasthābhyām dveṣasthebhyaḥ
Genitivedveṣasthasya dveṣasthayoḥ dveṣasthānām
Locativedveṣasthe dveṣasthayoḥ dveṣastheṣu

Compound dveṣastha -

Adverb -dveṣastham -dveṣasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria